Original

मन्यन्ते यतयः शुद्धा अध्यात्मविगतज्वराः ।अनित्यं नित्यमव्यक्तमेवमेतद्धि शुश्रुम ॥ ११ ॥

Segmented

मन्यन्ते यतयः शुद्धा अध्यात्म-विगत-ज्वराः अनित्यम् नित्यम् अव्यक्तम् एवम् एतत् हि शुश्रुम

Analysis

Word Lemma Parse
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
यतयः यति pos=n,g=m,c=1,n=p
शुद्धा शुद्ध pos=a,g=m,c=1,n=p
अध्यात्म अध्यात्म pos=n,comp=y
विगत विगम् pos=va,comp=y,f=part
ज्वराः ज्वर pos=n,g=m,c=1,n=p
अनित्यम् अनित्य pos=a,g=n,c=2,n=s
नित्यम् नित्य pos=a,g=n,c=2,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
हि हि pos=i
शुश्रुम श्रु pos=v,p=1,n=p,l=lit