Original

बीजत्वात्प्रकृतित्वाच्च प्रलयत्वात्तथैव च ।उपेक्षकत्वादन्यत्वादभिमानाच्च केवलम् ॥ १० ॥

Segmented

बीज-त्वात् प्रकृति-त्वात् च प्रलय-त्वात् तथा एव च उपेक्षक-त्वात् अन्य-त्वात् अभिमानात् च केवलम्

Analysis

Word Lemma Parse
बीज बीज pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
प्रकृति प्रकृति pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
प्रलय प्रलय pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
उपेक्षक उपेक्षक pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अन्य अन्य pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अभिमानात् अभिमान pos=n,g=m,c=5,n=s
pos=i
केवलम् केवल pos=a,g=n,c=1,n=s