Original

याज्ञवल्क्य उवाच ।न शक्यो निर्गुणस्तात गुणीकर्तुं विशां पते ।गुणवांश्चाप्यगुणवान्यथातत्त्वं निबोध मे ॥ १ ॥

Segmented

याज्ञवल्क्य उवाच न शक्यो निर्गुणः तात गुणीकर्तुम् विशाम् पते गुणवान् च अपि अगुणवत् यथातत्त्वम् निबोध मे

Analysis

Word Lemma Parse
याज्ञवल्क्य याज्ञवल्क्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
निर्गुणः निर्गुण pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
गुणीकर्तुम् गुणीकृ pos=vi
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अगुणवत् अगुणवत् pos=a,g=m,c=1,n=s
यथातत्त्वम् यथातत्त्वम् pos=i
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s