Original

पुण्यपापवियुक्तानां स्थानमाहुर्मनीषिणाम् ।शाश्वतं चाव्ययं चैव अक्षरं चाभयं च यत् ॥ ९ ॥

Segmented

पुण्य-पाप-वियुक्तानाम् स्थानम् आहुः मनीषिणाम् शाश्वतम् च अव्ययम् च एव अक्षरम् च अभयम् च यत्

Analysis

Word Lemma Parse
पुण्य पुण्य pos=n,comp=y
पाप पाप pos=n,comp=y
वियुक्तानाम् वियुज् pos=va,g=m,c=6,n=p,f=part
स्थानम् स्थान pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणाम् मनीषिन् pos=a,g=m,c=6,n=p
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s
pos=i
अव्ययम् अव्यय pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
pos=i
अभयम् अभय pos=a,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s