Original

रजस्तमोभ्यां संयुक्तस्तिर्यग्योनिषु जायते ।रजस्तामससत्त्वैश्च युक्तो मानुष्यमाप्नुयात् ॥ ८ ॥

Segmented

रजः-तमोभ्याम् संयुक्तः तिर्यग्योनिषु जायते रजः-तामस-सत्त्वैः च युक्तो मानुष्यम् आप्नुयात्

Analysis

Word Lemma Parse
रजः रजस् pos=n,comp=y
तमोभ्याम् तमस् pos=n,g=n,c=3,n=d
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
तिर्यग्योनिषु तिर्यग्योनि pos=n,g=f,c=7,n=p
जायते जन् pos=v,p=3,n=s,l=lat
रजः रजस् pos=n,comp=y
तामस तामस pos=n,comp=y
सत्त्वैः सत्त्व pos=n,g=n,c=3,n=p
pos=i
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
मानुष्यम् मानुष्य pos=n,g=n,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin