Original

अव्यक्तसत्त्वसंयुक्तो देवलोकमवाप्नुयात् ।रजःसत्त्वसमायुक्तो मनुष्येषूपपद्यते ॥ ७ ॥

Segmented

अव्यक्त-सत्त्व-संयुक्तः देव-लोकम् अवाप्नुयात् रजः-सत्त्व-समायुक्तः मनुष्येषु उपपद्यते

Analysis

Word Lemma Parse
अव्यक्त अव्यक्त pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
रजः रजस् pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
समायुक्तः समायुज् pos=va,g=m,c=1,n=s,f=part
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat