Original

सत्त्वस्य तु रजो दृष्टं रजसश्च तमस्तथा ।तमसश्च तथा सत्त्वं सत्त्वस्याव्यक्तमेव च ॥ ६ ॥

Segmented

सत्त्वस्य तु रजो दृष्टम् रजसः च तमः तथा तमसः च तथा सत्त्वम् सत्त्वस्य अव्यक्तम् एव च

Analysis

Word Lemma Parse
सत्त्वस्य सत्त्व pos=n,g=n,c=6,n=s
तु तु pos=i
रजो रजस् pos=n,g=n,c=1,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
रजसः रजस् pos=n,g=n,c=6,n=s
pos=i
तमः तमस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
तमसः तमस् pos=n,g=n,c=6,n=s
pos=i
तथा तथा pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
सत्त्वस्य सत्त्व pos=n,g=n,c=6,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i