Original

द्वंद्वमेषां त्रयाणां तु संनिपातं च तत्त्वतः ।सत्त्वस्य रजसश्चैव तमसश्च शृणुष्व मे ॥ ५ ॥

Segmented

द्वंद्वम् एषाम् त्रयाणाम् तु संनिपातम् च तत्त्वतः सत्त्वस्य रजसः च एव तमसः च शृणुष्व मे

Analysis

Word Lemma Parse
द्वंद्वम् द्वंद्व pos=n,g=n,c=2,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
तु तु pos=i
संनिपातम् संनिपात pos=n,g=m,c=2,n=s
pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
सत्त्वस्य सत्त्व pos=n,g=n,c=6,n=s
रजसः रजस् pos=n,g=n,c=6,n=s
pos=i
एव एव pos=i
तमसः तमस् pos=n,g=n,c=6,n=s
pos=i
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s