Original

केवलेनेह पुण्येन गतिमूर्ध्वामवाप्नुयात् ।पुण्यपापेन मानुष्यमधर्मेणाप्यधोगतिम् ॥ ४ ॥

Segmented

केवलेन इह पुण्येन गतिम् ऊर्ध्वाम् अवाप्नुयात् पुण्य-पापेन मानुष्यम् अधर्मेण अपि अधोगतिम्

Analysis

Word Lemma Parse
केवलेन केवल pos=a,g=n,c=3,n=s
इह इह pos=i
पुण्येन पुण्य pos=n,g=n,c=3,n=s
गतिम् गति pos=n,g=f,c=2,n=s
ऊर्ध्वाम् ऊर्ध्व pos=a,g=f,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
पुण्य पुण्य pos=n,comp=y
पापेन पाप pos=n,g=n,c=3,n=s
मानुष्यम् मानुष्य pos=n,g=n,c=2,n=s
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
अपि अपि pos=i
अधोगतिम् अधोगति pos=n,g=f,c=2,n=s