Original

सात्त्विकस्योत्तमं स्थानं राजसस्येह मध्यमम् ।तामसस्याधमं स्थानं प्राहुरध्यात्मचिन्तकाः ॥ ३ ॥

Segmented

सात्त्विकस्य उत्तमम् स्थानम् राजसस्य इह मध्यमम् तामसस्य अधमम् स्थानम् प्राहुः अध्यात्म-चिन्तकाः

Analysis

Word Lemma Parse
सात्त्विकस्य सात्त्विक pos=a,g=m,c=6,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
राजसस्य राजस pos=a,g=m,c=6,n=s
इह इह pos=i
मध्यमम् मध्यम pos=a,g=n,c=2,n=s
तामसस्य तामस pos=a,g=m,c=6,n=s
अधमम् अधम pos=a,g=n,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
अध्यात्म अध्यात्म pos=n,comp=y
चिन्तकाः चिन्तक pos=a,g=m,c=1,n=p