Original

शतधा सहस्रधा चैव तथा शतसहस्रधा ।कोटिशश्च करोत्येष प्रत्यगात्मानमात्मना ॥ २ ॥

Segmented

शतधा सहस्रधा च एव तथा शत-सहस्रधा कोटिशस् च करोति एष प्रत्यगात्मानम् आत्मना

Analysis

Word Lemma Parse
शतधा शतधा pos=i
सहस्रधा सहस्रधा pos=i
pos=i
एव एव pos=i
तथा तथा pos=i
शत शत pos=n,comp=y
सहस्रधा सहस्रधा pos=i
कोटिशस् कोटिशस् pos=i
pos=i
करोति कृ pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
प्रत्यगात्मानम् प्रत्यगात्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s