Original

अरिष्टानि च तत्त्वेन वक्तुमर्हसि सत्तम ।विदितं सर्वमेतत्ते पाणावामलकं यथा ॥ १८ ॥

Segmented

अरिष्टानि च तत्त्वेन वक्तुम् अर्हसि सत्तम विदितम् सर्वम् एतत् ते पाणौ आमलकम् यथा

Analysis

Word Lemma Parse
अरिष्टानि अरिष्ट pos=n,g=n,c=2,n=p
pos=i
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
सत्तम सत्तम pos=a,g=m,c=8,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
पाणौ पाणि pos=n,g=m,c=7,n=s
आमलकम् आमलक pos=n,g=n,c=1,n=s
यथा यथा pos=i