Original

कालेन यद्धि प्राप्नोति स्थानं तद्ब्रूहि मे द्विज ।सांख्यज्ञानं च तत्त्वेन पृथग्योगं तथैव च ॥ १७ ॥

Segmented

कालेन यत् हि प्राप्नोति स्थानम् तद् ब्रूहि मे द्विज साङ्ख्य-ज्ञानम् च तत्त्वेन पृथग् योगम् तथा एव च

Analysis

Word Lemma Parse
कालेन काल pos=n,g=m,c=3,n=s
यत् यद् pos=n,g=n,c=2,n=s
हि हि pos=i
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
स्थानम् स्थान pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
द्विज द्विज pos=n,g=m,c=8,n=s
साङ्ख्य सांख्य pos=n,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
pos=i
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
पृथग् पृथक् pos=i
योगम् योग pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i