Original

त्वं हि विप्रेन्द्र कार्त्स्न्येन मोक्षधर्ममुपाससे ।साकल्यं मोक्षधर्मस्य श्रोतुमिच्छामि तत्त्वतः ॥ १५ ॥

Segmented

त्वम् हि विप्र-इन्द्र कार्त्स्न्येन मोक्ष-धर्मम् उपाससे साकल्यम् मोक्ष-धर्मस्य श्रोतुम् इच्छामि तत्त्वतः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
विप्र विप्र pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
मोक्ष मोक्ष pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
उपाससे उपास् pos=v,p=2,n=s,l=lat
साकल्यम् साकल्य pos=n,g=n,c=2,n=s
मोक्ष मोक्ष pos=n,comp=y
धर्मस्य धर्म pos=n,g=m,c=6,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s