Original

अग्राह्यावृषिशार्दूल कथमेको ह्यचेतनः ।चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भाषितः ॥ १४ ॥

Segmented

अग्राह्याव् ऋषि-शार्दूल कथम् एको हि अचेतनः चेतनावत् तथा च एकः क्षेत्रज्ञ इति भाषितः

Analysis

Word Lemma Parse
अग्राह्याव् अग्राह्य pos=a,g=m,c=1,n=d
ऋषि ऋषि pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
एको एक pos=n,g=m,c=1,n=s
हि हि pos=i
अचेतनः अचेतन pos=a,g=m,c=1,n=s
चेतनावत् चेतनावत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
pos=i
एकः एक pos=n,g=m,c=1,n=s
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,g=m,c=1,n=s
इति इति pos=i
भाषितः भाष् pos=va,g=m,c=1,n=s,f=part