Original

जनक उवाच ।अनादिनिधनावेतावुभावेव महामुने ।अमूर्तिमन्तावचलावप्रकम्प्यौ च निर्व्रणौ ॥ १३ ॥

Segmented

जनक उवाच अनादि-निधनौ एतौ उभा एव महा-मुने अमूर्तिमत् अचलौ अप्रकम्प्यौ च निर्व्रणौ

Analysis

Word Lemma Parse
जनक जनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनादि अनादि pos=a,comp=y
निधनौ निधन pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
उभा उभ् pos=n,g=m,c=8,n=d
एव एव pos=i
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
अमूर्तिमत् अमूर्तिमत् pos=a,g=m,c=1,n=d
अचलौ अचल pos=a,g=m,c=1,n=d
अप्रकम्प्यौ अप्रकम्प्य pos=a,g=m,c=1,n=d
pos=i
निर्व्रणौ निर्व्रण pos=a,g=m,c=1,n=d