Original

अचेतनश्चैष मतः प्रकृतिस्थश्च पार्थिव ।एतेनाधिष्ठितश्चैव सृजते संहरत्यपि ॥ १२ ॥

Segmented

अचेतनः च एष मतः प्रकृति-स्थः च पार्थिव एतेन अधिष्ठितः च एव सृजते संहरति अपि

Analysis

Word Lemma Parse
अचेतनः अचेतन pos=a,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
प्रकृति प्रकृति pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
एतेन एतद् pos=n,g=n,c=3,n=s
अधिष्ठितः अधिष्ठा pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
सृजते सृज् pos=v,p=3,n=s,l=lat
संहरति संहृ pos=v,p=3,n=s,l=lat
अपि अपि pos=i