Original

अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप ।स एष प्रकृतिष्ठो हि तस्थुरित्यभिधीयते ॥ ११ ॥

Segmented

अव्यक्त-स्थम् परम् यत् तत् पृष्टः ते ऽहम् नराधिप स एष प्रकृतिष्ठो हि तस्थुः इति अभिधीयते

Analysis

Word Lemma Parse
अव्यक्त अव्यक्त pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
प्रकृतिष्ठो प्रकृतिष्ठ pos=a,g=m,c=1,n=s
हि हि pos=i
तस्थुः तस्थु pos=a,g=m,c=1,n=s
इति इति pos=i
अभिधीयते अभिधा pos=v,p=3,n=s,l=lat