Original

ज्ञानिनां संभवं श्रेष्ठं स्थानमव्रणमच्युतम् ।अतीन्द्रियमबीजं च जन्ममृत्युतमोनुदम् ॥ १० ॥

Segmented

ज्ञानिनाम् संभवम् श्रेष्ठम् स्थानम् अव्रणम् अच्युतम् अतीन्द्रियम् अबीजम् च जन्म-मृत्यु-तमः-नुदम्

Analysis

Word Lemma Parse
ज्ञानिनाम् ज्ञानिन् pos=a,g=m,c=6,n=p
संभवम् सम्भव pos=n,g=m,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
अव्रणम् अव्रण pos=a,g=n,c=2,n=s
अच्युतम् अच्युत pos=a,g=n,c=2,n=s
अतीन्द्रियम् अतीन्द्रिय pos=a,g=n,c=1,n=s
अबीजम् अबीज pos=a,g=n,c=1,n=s
pos=i
जन्म जन्मन् pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
तमः तमस् pos=n,comp=y
नुदम् नुद pos=a,g=n,c=1,n=s