Original

याज्ञवल्क्य उवाच ।एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम ।कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा ॥ १ ॥

Segmented

याज्ञवल्क्य उवाच एते प्रधानस्य गुणाः त्रयः पुरुष-सत्तम कृत्स्नस्य च एव जगतः तिष्ठन्ति अनपगाः सदा

Analysis

Word Lemma Parse
याज्ञवल्क्य याज्ञवल्क्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एते एतद् pos=n,g=m,c=1,n=p
प्रधानस्य प्रधान pos=n,g=n,c=6,n=s
गुणाः गुण pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
कृत्स्नस्य कृत्स्न pos=a,g=n,c=6,n=s
pos=i
एव एव pos=i
जगतः जगन्त् pos=n,g=n,c=6,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
अनपगाः अनपग pos=a,g=m,c=1,n=p
सदा सदा pos=i