Original

जगद्दग्ध्वामितबलः केवलं जगतीं ततः ।अम्भसा बलिना क्षिप्रमापूर्यत समन्ततः ॥ ७ ॥

Segmented

जगद् दग्ध्वा अमित-बलः केवलम् जगतीम् ततः अम्भसा बलिना क्षिप्रम् आपूर्यत समन्ततः

Analysis

Word Lemma Parse
जगद् जगन्त् pos=n,g=n,c=2,n=s
दग्ध्वा दह् pos=vi
अमित अमित pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
केवलम् केवल pos=a,g=n,c=2,n=s
जगतीम् जगती pos=n,g=f,c=2,n=s
ततः ततस् pos=i
अम्भसा अम्भस् pos=n,g=n,c=3,n=s
बलिना बलिन् pos=a,g=n,c=3,n=s
क्षिप्रम् क्षिप्रम् pos=i
आपूर्यत आप्￞ pos=v,p=3,n=s,l=lan
समन्ततः समन्ततः pos=i