Original

चतुर्विधं प्रजाजालं निर्दहत्याशु तेजसा ।जराय्वण्डस्वेदजातमुद्भिज्जं च नराधिप ॥ ५ ॥

Segmented

चतुर्विधम् प्रजा-जालम् निर्दहति आशु तेजसा जरायु-अण्ड-स्वेद-जातम् उद्भिज्जम् च नराधिप

Analysis

Word Lemma Parse
चतुर्विधम् चतुर्विध pos=a,g=n,c=2,n=s
प्रजा प्रजा pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
निर्दहति निर्दह् pos=v,p=3,n=s,l=lat
आशु आशु pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
जरायु जरायु pos=n,comp=y
अण्ड अण्ड pos=n,comp=y
स्वेद स्वेद pos=n,comp=y
जातम् जन् pos=va,g=n,c=1,n=s,f=part
उद्भिज्जम् उद्भिज्ज pos=a,g=n,c=1,n=s
pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s