Original

ततः शतसहस्रांशुरव्यक्तेनाभिचोदितः ।कृत्वा द्वादशधात्मानमादित्यो ज्वलदग्निवत् ॥ ४ ॥

Segmented

ततः शत-सहस्र-अंशुः अव्यक्तेन अभिचोदितः कृत्वा द्वादशधा आत्मानम् आदित्यो ज्वलत्-अग्नि-वत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शत शत pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
अंशुः अंशु pos=n,g=m,c=1,n=s
अव्यक्तेन अव्यक्त pos=a,g=m,c=3,n=s
अभिचोदितः अभिचोदय् pos=va,g=m,c=1,n=s,f=part
कृत्वा कृ pos=vi
द्वादशधा द्वादशधा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आदित्यो आदित्य pos=n,g=m,c=1,n=s
ज्वलत् ज्वल् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
वत् वत् pos=i