Original

यथा संहरते जन्तून्ससर्ज च पुनः पुनः ।अनादिनिधनो ब्रह्मा नित्यश्चाक्षर एव च ॥ २ ॥

Segmented

यथा संहरते जन्तून् ससर्ज च पुनः पुनः अनादि-निधनः ब्रह्मा नित्यः च अक्षरः एव च

Analysis

Word Lemma Parse
यथा यथा pos=i
संहरते संहृ pos=v,p=3,n=s,l=lat
जन्तून् जन्तु pos=n,g=m,c=2,n=p
ससर्ज सृज् pos=v,p=3,n=s,l=lit
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अनादि अनादि pos=a,comp=y
निधनः निधन pos=n,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
नित्यः नित्य pos=a,g=m,c=1,n=s
pos=i
अक्षरः अक्षर pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i