Original

एषोऽप्ययस्ते राजेन्द्र यथावत्परिभाषितः ।अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम् ॥ १७ ॥

Segmented

एषो राज-इन्द्र राजेन्द्र यथावत् अध्यात्मम् अधिभूतम् च अधिदैवम् च श्रूयताम्

Analysis

Word Lemma Parse
एषो एतद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
राजेन्द्र यथावत् pos=i
यथावत् परिभाष् pos=va,g=m,c=1,n=s,f=part
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
अधिभूतम् अधिभूत pos=n,g=n,c=1,n=s
pos=i
अधिदैवम् अधिदैव pos=n,g=n,c=1,n=s
pos=i
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot