Original

ततः समभवत्सर्वमक्षयाव्ययमव्रणम् ।भूतभव्यमनुष्याणां स्रष्टारमनघं तथा ॥ १६ ॥

Segmented

ततः समभवत् सर्वम् अक्षय-अव्ययम् अव्रणम् भूत-भव्य-मनुष्याणाम् स्रष्टारम् अनघम् तथा

Analysis

Word Lemma Parse
ततः ततस् pos=i
समभवत् सम्भू pos=v,p=3,n=s,l=lan
सर्वम् सर्व pos=n,g=n,c=1,n=s
अक्षय अक्षय pos=a,comp=y
अव्ययम् अव्यय pos=a,g=n,c=1,n=s
अव्रणम् अव्रण pos=a,g=n,c=1,n=s
भूत भू pos=va,comp=y,f=part
भव्य भू pos=va,comp=y,f=krtya
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
स्रष्टारम् स्रष्टृ pos=n,g=m,c=2,n=s
अनघम् अनघ pos=a,g=m,c=2,n=s
तथा तथा pos=i