Original

सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः ।सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ॥ १४ ॥

Segmented

सर्वतस् पाणि-पाद-अन्तः सर्वतस् अक्षि-शिरः-मुखः

Analysis

Word Lemma Parse
सर्वतस् सर्वतस् pos=i
पाणि पाणि pos=n,comp=y
पाद पाद pos=n,comp=y
अन्तः अन्त pos=n,g=m,c=1,n=s
सर्वतस् सर्वतस् pos=i
अक्षि अक्षि pos=n,comp=y
शिरः शिरस् pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s