Original

तमप्यनुपमात्मानं विश्वं शंभुः प्रजापतिः ।अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥ १३ ॥

Segmented

तम् अपि अनुपम-आत्मानम् विश्वम् शंभुः प्रजापतिः अणिमा लघिमा प्राप्तिः ईशानो ज्योतिः अव्ययः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अपि अपि pos=i
अनुपम अनुपम pos=a,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
विश्वम् विश्व pos=n,g=m,c=2,n=s
शंभुः शम्भु pos=a,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
अणिमा अणिमन् pos=n,g=m,c=1,n=s
लघिमा लघिमन् pos=n,g=m,c=1,n=s
प्राप्तिः प्राप्ति pos=n,g=f,c=1,n=s
ईशानो ईशान pos=n,g=m,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
अव्ययः अव्यय pos=a,g=m,c=1,n=s