Original

भक्षयामास बलवान्वायुरष्टात्मको बली ।विचरन्नमितप्राणस्तिर्यगूर्ध्वमधस्तथा ॥ १० ॥

Segmented

भक्षयामास बलवान् वायुः अष्ट-आत्मकः बली विचरन्न् अमित-प्राणः तिर्यक् ऊर्ध्वम् अधस् तथा

Analysis

Word Lemma Parse
भक्षयामास भक्षय् pos=v,p=3,n=s,l=lit
बलवान् बलवत् pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
अष्ट अष्टन् pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
विचरन्न् विचर् pos=va,g=m,c=1,n=s,f=part
अमित अमित pos=a,comp=y
प्राणः प्राण pos=n,g=m,c=1,n=s
तिर्यक् तिर्यञ्च् pos=a,g=n,c=2,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
अधस् अधस् pos=i
तथा तथा pos=i