Original

याज्ञवल्क्य उवाच ।तत्त्वानां सर्गसंख्या च कालसंख्या तथैव च ।मया प्रोक्तानुपूर्व्येण संहारमपि मे शृणु ॥ १ ॥

Segmented

याज्ञवल्क्य उवाच तत्त्वानाम् सर्ग-संख्या च काल-संख्या तथा एव च मया प्रोक्ता आनुपूर्व्येण संहारम् अपि मे शृणु

Analysis

Word Lemma Parse
याज्ञवल्क्य याज्ञवल्क्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत्त्वानाम् तत्त्व pos=n,g=n,c=6,n=p
सर्ग सर्ग pos=n,comp=y
संख्या संख्या pos=n,g=f,c=1,n=s
pos=i
काल काल pos=n,comp=y
संख्या संख्या pos=n,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
मया मद् pos=n,g=,c=3,n=s
प्रोक्ता प्रवच् pos=va,g=f,c=1,n=s,f=part
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
संहारम् संहार pos=n,g=m,c=2,n=s
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot