Original

तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ ।सृञ्जयं श्वैत्यमभ्येत्य राजानमिदमूचतुः ॥ ९ ॥

Segmented

तौ तथा इति प्रतिज्ञाय महा-ऋषी लोक-पूजितौ सृञ्जयम् श्वैत्यम् अभ्येत्य राजानम् इदम् ऊचतुः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
तथा तथा pos=i
इति इति pos=i
प्रतिज्ञाय प्रतिज्ञा pos=vi
महा महत् pos=a,comp=y
ऋषी ऋषि pos=n,g=m,c=1,n=d
लोक लोक pos=n,comp=y
पूजितौ पूजय् pos=va,g=m,c=1,n=d,f=part
सृञ्जयम् सृञ्जय pos=n,g=m,c=2,n=s
श्वैत्यम् श्वैत्य pos=n,g=m,c=2,n=s
अभ्येत्य अभ्ये pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
ऊचतुः वच् pos=v,p=3,n=d,l=lit