Original

प्रीतिमन्तौ मुदा युक्तौ समयं तत्र चक्रतुः ।यो भवेद्धृदि संकल्पः शुभो वा यदि वाशुभः ।अन्योन्यस्य स आख्येयो मृषा शापोऽन्यथा भवेत् ॥ ८ ॥

Segmented

प्रीतिमन्तौ मुदा युक्तौ समयम् तत्र चक्रतुः यो भवेत् हृदि संकल्पः शुभो वा यदि वा अशुभः अन्योन्यस्य स आख्येयो मृषा शापो ऽन्यथा भवेत्

Analysis

Word Lemma Parse
प्रीतिमन्तौ प्रीतिमत् pos=a,g=m,c=1,n=d
मुदा मुद् pos=n,g=f,c=3,n=s
युक्तौ युज् pos=va,g=m,c=1,n=d,f=part
समयम् समय pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
चक्रतुः कृ pos=v,p=3,n=d,l=lit
यो यद् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
हृदि हृद् pos=n,g=n,c=7,n=s
संकल्पः संकल्प pos=n,g=m,c=1,n=s
शुभो शुभ pos=a,g=m,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अशुभः अशुभ pos=a,g=m,c=1,n=s
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
आख्येयो आख्या pos=va,g=m,c=1,n=s,f=krtya
मृषा मृषा pos=i
शापो शाप pos=n,g=m,c=1,n=s
ऽन्यथा अन्यथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin