Original

हविःपवित्रभोज्येन देवभोज्येन चैव ह ।नारदो मातुलश्चैव भागिनेयश्च पर्वतः ॥ ६ ॥

Segmented

हविः-पवित्र-भोज्येन देव-भोज्येन च एव ह नारदो मातुलः च एव भागिनेयः च पर्वतः

Analysis

Word Lemma Parse
हविः हविस् pos=n,comp=y
पवित्र पवित्र pos=n,comp=y
भोज्येन भोज्य pos=n,g=n,c=3,n=s
देव देव pos=n,comp=y
भोज्येन भोज्य pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
pos=i
नारदो नारद pos=n,g=m,c=1,n=s
मातुलः मातुल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भागिनेयः भागिनेय pos=n,g=m,c=1,n=s
pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s