Original

मातुलो भागिनेयश्च देवलोकादिहागतौ ।विहर्तुकामौ संप्रीत्या मानुष्येषु पुरा प्रभू ॥ ५ ॥

Segmented

मातुलो भागिनेयः च देव-लोकात् इह आगतौ विहर्तु-कामौ संप्रीत्या मानुष्येषु पुरा प्रभू

Analysis

Word Lemma Parse
मातुलो मातुल pos=n,g=m,c=1,n=s
भागिनेयः भागिनेय pos=n,g=m,c=1,n=s
pos=i
देव देव pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
इह इह pos=i
आगतौ आगम् pos=va,g=m,c=1,n=d,f=part
विहर्तु विहर्तु pos=n,comp=y
कामौ काम pos=n,g=m,c=1,n=d
संप्रीत्या सम्प्रीति pos=n,g=f,c=3,n=s
मानुष्येषु मानुष्य pos=a,g=m,c=7,n=p
पुरा पुरा pos=i
प्रभू प्रभु pos=a,g=m,c=1,n=d