Original

प्रत्यक्षकर्मा सर्वस्य नारदोऽयं महानृषिः ।एष वक्ष्यति वै पृष्टो यथा वृत्तं नरोत्तम ॥ ४२ ॥

Segmented

प्रत्यक्ष-कर्मा सर्वस्य नारदो ऽयम् महान् ऋषिः एष वक्ष्यति वै पृष्टो यथा वृत्तम् नर-उत्तम

Analysis

Word Lemma Parse
प्रत्यक्ष प्रत्यक्ष pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
नारदो नारद pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
वै वै pos=i
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
नर नर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s