Original

सानुनीता बहुविधं पर्वतेन महात्मना ।शापदोषं च तं भर्तुः श्रुत्वा स्वां प्रकृतिं गता ।पर्वतोऽथ ययौ स्वर्गं नारदोऽथ ययौ गृहान् ॥ ४१ ॥

Segmented

सा अनुनीता बहुविधम् पर्वतेन महात्मना शाप-दोषम् च तम् भर्तुः श्रुत्वा स्वाम् प्रकृतिम् गता पर्वतो ऽथ ययौ स्वर्गम् नारदो ऽथ ययौ गृहान्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अनुनीता अनुनी pos=va,g=f,c=1,n=s,f=part
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
पर्वतेन पर्वत pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
शाप शाप pos=n,comp=y
दोषम् दोष pos=n,g=m,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
स्वाम् स्व pos=a,g=f,c=2,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
पर्वतो पर्वत pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
ययौ या pos=v,p=3,n=s,l=lit
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
नारदो नारद pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
ययौ या pos=v,p=3,n=s,l=lit
गृहान् गृह pos=n,g=m,c=2,n=p