Original

ऋषिः परमधर्मात्मा नारदो भगवान्प्रभुः ।तवैवाभेद्यहृदयो मा ते भूदत्र संशयः ॥ ४० ॥

Segmented

ऋषिः परम-धर्म-आत्मा नारदो भगवान् प्रभुः ते एव अभेद्य-हृदयः मा ते भूद् अत्र संशयः

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नारदो नारद pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
अभेद्य अभेद्य pos=a,comp=y
हृदयः हृदय pos=n,g=m,c=1,n=s
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
भूद् भू pos=v,p=3,n=s,l=lun_unaug
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s