Original

वासुदेव उवाच ।अत्र ते कथयिष्यामि यथा वृत्तं जनेश्वर ।नारदः पर्वतश्चैव प्रागृषी लोकपूजितौ ॥ ४ ॥

Segmented

वासुदेव उवाच अत्र ते कथयिष्यामि यथा वृत्तम् जनेश्वर नारदः पर्वतः च एव प्राग् ऋषी लोक-पूजितौ

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=4,n=s
कथयिष्यामि कथय् pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
नारदः नारद pos=n,g=m,c=1,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
प्राग् प्राक् pos=i
ऋषी ऋषि pos=n,g=m,c=1,n=d
लोक लोक pos=n,comp=y
पूजितौ पूजय् pos=va,g=m,c=1,n=d,f=part