Original

तां पर्वतस्ततो दृष्ट्वा प्रद्रवन्तीमनिन्दिताम् ।अब्रवीत्तव भर्तैष नात्र कार्या विचारणा ॥ ३९ ॥

Segmented

ताम् पर्वतः ततस् दृष्ट्वा प्रद्रवन्तीम् अनिन्दिताम् अब्रवीत् तव भर्ता एष न अत्र कार्या विचारणा

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
दृष्ट्वा दृश् pos=vi
प्रद्रवन्तीम् प्रद्रु pos=va,g=f,c=2,n=s,f=part
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
विचारणा विचारणा pos=n,g=f,c=1,n=s