Original

श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम् ।सुकुमारी प्रदुद्राव परपत्यभिशङ्कया ॥ ३८ ॥

Segmented

श्री-समृद्धम् तदा दृष्ट्वा नारदम् देव-रूपिणम् सुकुमारी प्रदुद्राव पर-पति-अभिशङ्कया

Analysis

Word Lemma Parse
श्री श्री pos=n,comp=y
समृद्धम् समृध् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
दृष्ट्वा दृश् pos=vi
नारदम् नारद pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
रूपिणम् रूपिन् pos=a,g=m,c=2,n=s
सुकुमारी सुकुमार pos=a,g=f,c=1,n=s
प्रदुद्राव प्रद्रु pos=v,p=3,n=s,l=lit
पर पर pos=n,comp=y
पति पति pos=n,comp=y
अभिशङ्कया अभिशङ्का pos=n,g=f,c=3,n=s