Original

तव नैतद्धि सदृशं पुत्रस्थाने हि मे भवान् ।निवर्तयेतां तौ शापमन्योऽन्येन तदा मुनी ॥ ३७ ॥

Segmented

तव न एतत् हि सदृशम् पुत्र-स्थाने हि मे भवान् निवर्तयेताम् तौ शापम् अन्योन्येन तदा मुनी

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
सदृशम् सदृश pos=a,g=n,c=1,n=s
पुत्र पुत्र pos=n,comp=y
स्थाने स्थान pos=n,g=n,c=7,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
निवर्तयेताम् निवर्तय् pos=v,p=3,n=d,l=vidhilin
तौ तद् pos=n,g=m,c=1,n=d
शापम् शाप pos=n,g=m,c=2,n=s
अन्योन्येन अन्योन्य pos=n,g=m,c=3,n=s
तदा तदा pos=i
मुनी मुनि pos=n,g=m,c=1,n=d