Original

त्वयाहं प्रथमं शप्तो वानरस्त्वं भविष्यसि ।इत्युक्तेन मया पश्चाच्छप्तस्त्वमपि मत्सरात् ।अद्यप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह ॥ ३६ ॥

Segmented

त्वया अहम् प्रथमम् शप्तो वानरः त्वम् भविष्यसि इति उक्तेन मया पश्चात् शप्तः त्वम् अपि मत्सरात् अद्य प्रभृति वै वासम् स्वर्गे न अवाप्स्यसि इति ह

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रथमम् प्रथमम् pos=i
शप्तो शप् pos=va,g=m,c=1,n=s,f=part
वानरः वानर pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt
इति इति pos=i
उक्तेन वच् pos=va,g=m,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
पश्चात् पश्चात् pos=i
शप्तः शप् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
मत्सरात् मत्सर pos=n,g=m,c=5,n=s
अद्य अद्य pos=i
प्रभृति प्रभृति pos=i
वै वै pos=i
वासम् वास pos=n,g=m,c=2,n=s
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
pos=i
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt
इति इति pos=i
pos=i