Original

तमुवाच ततो दृष्ट्वा पर्वतं नारदस्तदा ।कृताञ्जलिमुपासीनं दीनं दीनतरः स्वयम् ॥ ३५ ॥

Segmented

तम् उवाच ततो दृष्ट्वा पर्वतम् नारदः तदा कृताञ्जलिम् उपासीनम् दीनम् दीनतरः स्वयम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
नारदः नारद pos=n,g=m,c=1,n=s
तदा तदा pos=i
कृताञ्जलिम् कृताञ्जलि pos=a,g=m,c=2,n=s
उपासीनम् उपास् pos=va,g=m,c=2,n=s,f=part
दीनम् दीन pos=a,g=m,c=2,n=s
दीनतरः दीनतर pos=a,g=m,c=1,n=s
स्वयम् स्वयम् pos=i