Original

ततोऽभिवाद्य प्रोवाच नारदं पर्वतस्तदा ।भवान्प्रसादं कुरुतां स्वर्गादेशाय मे प्रभो ॥ ३४ ॥

Segmented

ततो ऽभिवाद्य प्रोवाच नारदम् पर्वतः तदा भवान् प्रसादम् कुरुताम् स्वर्ग-आदेशाय मे प्रभो

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिवाद्य अभिवादय् pos=vi
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
नारदम् नारद pos=n,g=m,c=2,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
तदा तदा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कुरुताम् कृ pos=v,p=3,n=s,l=lot
स्वर्ग स्वर्ग pos=n,comp=y
आदेशाय आदेश pos=n,g=m,c=4,n=s
मे मद् pos=n,g=,c=6,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s