Original

ततः कदाचिद्भगवान्पर्वतोऽनुससार ह ।वनं विरहितं किंचित्तत्रापश्यत्स नारदम् ॥ ३३ ॥

Segmented

ततः कदाचिद् भगवान् पर्वतो ऽनुससार ह वनम् विरहितम् किंचित् तत्र अपश्यत् स नारदम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचिद् कदाचिद् pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
पर्वतो पर्वत pos=n,g=m,c=1,n=s
ऽनुससार अनुसृ pos=v,p=3,n=s,l=lit
pos=i
वनम् वन pos=n,g=n,c=2,n=s
विरहितम् विरहित pos=a,g=n,c=2,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
नारदम् नारद pos=n,g=m,c=2,n=s