Original

उपतस्थे च भर्तारं न चान्यं मनसाप्यगात् ।देवं मुनिं वा यक्षं वा पतित्वे पतिवत्सला ॥ ३२ ॥

Segmented

उपतस्थे च भर्तारम् न च अन्यम् मनसा अपि अगात् देवम् मुनिम् वा यक्षम् वा पति-त्वे पति-वत्सला

Analysis

Word Lemma Parse
उपतस्थे उपस्था pos=v,p=3,n=s,l=lit
pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
pos=i
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
अगात् गा pos=v,p=3,n=s,l=lun
देवम् देव pos=n,g=m,c=2,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
वा वा pos=i
यक्षम् यक्ष pos=n,g=m,c=2,n=s
वा वा pos=i
पति पति pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
पति पति pos=n,comp=y
वत्सला वत्सल pos=a,g=f,c=1,n=s