Original

सुकुमारी च देवर्षिं वानरप्रतिमाननम् ।नैवावमन्यत तदा प्रीतिमत्येव चाभवत् ॥ ३१ ॥

Segmented

सुकुमारी च देव-ऋषिम् वानर-प्रतिम-आननम् न एव अवमन्यत तदा प्रीतिमती एव च अभवत्

Analysis

Word Lemma Parse
सुकुमारी सुकुमार pos=a,g=f,c=1,n=s
pos=i
देव देव pos=n,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
वानर वानर pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
आननम् आनन pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
अवमन्यत अवमन् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
प्रीतिमती प्रीतिमत् pos=a,g=f,c=1,n=s
एव एव pos=i
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan