Original

सा तु कन्या यथाशापं नारदं तं ददर्श ह ।पाणिग्रहणमन्त्राणां प्रयोगादेव वानरम् ॥ ३० ॥

Segmented

सा तु कन्या यथा शापम् नारदम् तम् ददर्श ह पाणिग्रहण-मन्त्राणाम् प्रयोगाद् एव वानरम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
यथा यथा pos=i
शापम् शाप pos=n,g=m,c=2,n=s
नारदम् नारद pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
पाणिग्रहण पाणिग्रहण pos=n,comp=y
मन्त्राणाम् मन्त्र pos=n,g=m,c=6,n=p
प्रयोगाद् प्रयोग pos=n,g=m,c=5,n=s
एव एव pos=i
वानरम् वानर pos=n,g=m,c=2,n=s