Original

अथ तामलभत्कन्यां नारदः सृञ्जयात्मजाम् ।धर्मेण धर्मप्रवरः सुकुमारीमनिन्दिताम् ॥ २९ ॥

Segmented

अथ ताम् अलभत् कन्याम् नारदः सृञ्जय-आत्मजाम् धर्मेण धर्म-प्रवरः सुकुमारीम् अनिन्दिताम्

Analysis

Word Lemma Parse
अथ अथ pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अलभत् लभ् pos=v,p=3,n=s,l=lan
कन्याम् कन्या pos=n,g=f,c=2,n=s
नारदः नारद pos=n,g=m,c=1,n=s
सृञ्जय सृञ्जय pos=n,comp=y
आत्मजाम् आत्मजा pos=n,g=f,c=2,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
प्रवरः प्रवर pos=a,g=m,c=1,n=s
सुकुमारीम् सुकुमार pos=a,g=f,c=2,n=s
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s