Original

पर्वतः पृथिवीं कृत्स्नां विचचार महामुनिः ।पूज्यमानो यथान्यायं तेजसा स्वेन भारत ॥ २८ ॥

Segmented

पर्वतः पृथिवीम् कृत्स्नाम् विचचार महा-मुनिः पूज्यमानो यथान्यायम् तेजसा स्वेन भारत

Analysis

Word Lemma Parse
पर्वतः पर्वत pos=n,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
विचचार विचर् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
पूज्यमानो पूजय् pos=va,g=m,c=1,n=s,f=part
यथान्यायम् यथान्यायम् pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s